📚 महाभारतम् 📚

 

👉🏻 तत्रादावनुसंघेयाः श्लोकाः

══════◄••••►══════

⛳🕉🦚ॐ श्री गणेशाय नमः🦚🕉

(महाभारत प्रारम्भ करनेके पूर्व पठनीय और स्मरणीय श्लोक)

अशुभानि निराचष्टे तनोति शुभसंततिम्।

स्मृतमात्रेण यत् पुंसां ब्रह्म तन्मङ्गलं विदुः ॥१॥

शुक्लाम्बरघरं विष्णुं शशिवर्ण चतुर्भुजम्।

प्रसन्नवदनं ध्यायेत् सर्षधिध्रोपशान्तये ॥२॥

भारताध्ययनात् पुण्यादपि पादमधीयतः।

श्रदधानस्य पूयन्ते सर्वपापान्यशेपतः ॥३॥

सरस्ववतीपदं वन्दे श्रियः पतिमुमापतिम्।

त्विषां पतिं गणपति बृहस्पतिमुखानृषीन् ॥४॥

आद्यं पुरूषमीशानं पुरुहतं पुरुष्टुतम्।

ऋतमेकाक्षरं ब्रह्म व्यक्ताव्यक्तं सनातनम् ॥५॥

असच्च सच्चैव च यद् विश्वं सदसतः परम्।

परावराणां स्त्रष्टारं पुराणं परमध्ययम् ॥६॥

मङ्गल्यं मङ्गलं विष्णुं वरेण्यमनघं शुचिम्।

नमस्कृत्य हृषीकेशं चराचरगुरुं हरिम् ॥७॥

महर्षेः सर्वलोकेषु पूजितस्य महात्मनः।

प्रवक्ष्यामि मतं कृत्स्नं व्यासस्यामिततेजसः ॥८॥

व्यासं वसिष्ठनप्तारं शक्तेः पौत्रमकलमपम्।

पराशरात्मजं वन्दे शुकतातं तपोनिधिम् ॥९॥

अभ्रश्यामः पिङ्गजटाबद्धकलापः प्राम्शुर्दण्डी कृष्णमृगत्वक्परिधानः।

साक्षाल्लोकान् पावयमानः कविमुख्यः पाराशर्यः पर्वसुरूपं विवृणोतु ॥१०॥

पाराशर्यवचः सरोजममलं गीतार्थगन्धोत्कटं नानाख्यानककेसरं हरिकथासम्बोधनाबोधितम्।

लोके सज्जनषट्पदैरहरहः पेपीयमानं मुदा भू्याद्भारतपङ्कजं कलिमलप्रध्वंसिनः श्रेयसे॥११॥

नमो धर्माय महते नमः कृष्णाय वेधसे।

ब्राह्मणेभ्यो नमस्कृत्य धर्मान् वक्ष्यामि शाश्वतान् ॥१२॥

नारायणं नमस्कृत्य नरं चैव नरोत्तमम्।

देवी सरस्वतीं व्यासं ततो जयमुदीरयेत् ॥१३॥

जयति पराशरसूनुः सत्यवतीहृद्यनन्दनो व्यासः।

यस्यास्यकमलगलितं वाड्ययममृतं नगत् पिबति ॥१४॥



2 comments:

Followers