१ - 📚 महाभारतम् - आदिपर्व 📚 ✍

॥ श्रीहरिः ॥

🌷 महाभारतके आदिपर्व के प्रत्येक अध्यायकी पूरी विषयसूची 🌷

✍🏻 प्रस्तावना 

🙏🏻 नम्र निवेदन 🙏🏻

📚 महाभारतम् 📚

१.० - आदिपर्व - अनुक्रमणिका

१.१ - अनुक्रमणिकापर्वणि - प्रथमोऽध्यायः

१.२ - पर्वसंग्रहपर्वणि - द्वितीयोऽध्यायः

१.३ - पौष्यपर्वणि - तृतीयोऽध्यायः

१.४ - पौलोमपर्वणि कथाप्रवेशो नामचतुर्थोऽध्यायः

१.५ - पौलोमपर्वणि - पुलोमाग्निसंवादेपञ्चमोऽध्यायः

.६ - पौलोमपर्वणि - अग्निशापे षष्ठोऽध्यायः

.७ - पौलोमपर्वणि - अग्निशापमोचने सप्तमोऽध्यायः

.८ - पौलोमपर्वणि - प्रमद्वरासर्पदंशेऽष्टमोऽध्यायः

.९ - पौलोमपर्वणि - प्रमद्वराजीवने नवमोऽध्यायः

.१० - पौलोमपर्वणि - रुरुडुण्डुभसंवादे दशमोऽध्यायः

.११ - पौलोमपर्वणि - डुण्डुभशापमोक्ष एकादशोऽध्यायः

.१२ - पौलोमपर्वणि - सर्पसत्रप्रस्तावनायां द्वादशोऽध्यायः

.१३ - आस्तीकपर्वणि - जरत्कारुतत्पितृसंवादे त्रयोदशोऽध्यायः

.१४ - आस्तीकपर्वणि - वासुकिस्वसृवरणे चतुर्दशोऽध्यायः

.१५ - आस्तीकपर्वणि - सर्पाणां मातृशापप्रस्तावे पञ्चदशोऽध्यायः

.१६ - आस्तीकपर्वणि - सार्पादीनामुत्पत्तौ षोडशोऽध्यायः

.१७ - आस्तीकपर्वणि - अमृतमन्थने सप्तदशोऽध्यायः

.१८ - आस्तीकपर्वणि - अमृतमन्थनेऽष्टादशोऽध्यायः

.१९ - आस्तीकपर्वणि - अमृतमन्थनसमाप्तिर्नामैकोनविंशोऽध्यायः

.२० - आस्तीकपर्वणि - सौपर्णे विंशोऽध्यायः

.२१ - आस्तीकपर्वणि - सौपर्णे एकविंशतितमोऽध्यायः

.२२ - आस्तीकपर्वणि - सौपर्णे समुद्रदर्शनं नाम द्वाविंशोऽध्यायः

.२३ - आस्तीकपर्वणि - सौपर्णे त्रयोविंशोऽध्यायः

.२४ - आस्तीकपर्वणि - सौपर्णे चतुर्विशोऽध्यायः

.२५ - आस्तीकपर्वणि - सौपर्णे पञ्चविंशोऽध्यायः

१.२६ - आस्तीकपर्वणि - सौपर्णेषड्विंशोऽध्यायः

१.२७ - आस्तीकपर्वणि - सौपर्णेसप्तविंशोऽध्यायः

१.२८ - आस्तीकपर्वणि - सौपर्णेअष्टाविंशोऽध्यायः

१.२९ - आस्तीकपर्वणि - सौपर्णेएकोनत्रिंशोऽध्यायः

१.३० - आस्तीकपर्वणि - सौपर्णे त्रिंशोऽध्यायः

१.३१ - आस्तीकपर्वणि - सौपर्णे एकत्रिंशोऽध्यायः


No comments:

Post a Comment

Followers